A 470-30 Āpaduddhārastavarāja
Manuscript culture infobox
Filmed in: A 470/30
Title: Āpaduddhārastavarāja
Dimensions: 28 x 9 cm x 1 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1518
Remarks:
Reel No. A 470/30
Inventory No. 3517
Title Āpaduddhārastavarāja
Remarks ascribed to Siddheśvaramahātantra
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 28.0 x 9.0 cm
Binding Hole
Folios 1
Lines per Folio 8
Foliation figures in the middle of right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1518
Manuscript Features
After the colophon is written :
oṃ namas tārāyai ||
†jvalatyāvakajvālajālātibhāsyar(!)†
...
†śirodeśabhāsvatpisaṃgātisarppaṃ†
jaṭājūṭa-/// (fol. 1v6–8)
It seems to be a starting of a new text, but we can not determine the title from it, because the text available here is only two verses from the beginning.
Excerpts
Beginning
❖ oṃ namas tārāyai ||
namas te śaraṇye śive sānukanya(!)
namas te jaga(!)vyāpike viśvarūpe ||
namas te jagadvandya pādāravinde
namas te jagattāriṇi trāhi durgge || 1 ||
namas te jagaccintyamānasvarūpe
namaste mahāyoginijñānarūpe |
namas te namas te sadānandarūpe
samas te jagattāriṇi trāhi durgge || 2 || (fol. 1r1–3)
End
idaṃ stotraṃ mayā coktam āpaduddhāram aṣṭakaṃ ||
trisandhyam ekasaṃdhya(!) vā paṭhanāt ghoraśaṃkaṭāt || 10 ||
mucyate nātra saṃdeho bhukti(!)svarge rasātale |
samagram †trokam† ekaṃ ca yaḥ paṭhed bhaktitaḥ sadā || 11 ||
sa sarvvaduṣkṛtaṃ tyaktya(!) prāpnoti paramaṃ padaṃ |
paṭhanād asya deveśi kiṃ na sidhyati bhūtale || 12 ||
ta(!)varājam idaṃ devi saṃkṣepāt kathitaṃ tava || (fol. 1v2–5)
Colophon
iti siddheśvaramahā[[ta]]ntre śrīharagaurīsamvāde śivavaktravinirggate āpaduddhārastavarājaḥ samāptaḥ || || (fol. 1v5)
Microfilm Details
Reel No. A 470/30
Date of Filming 01-01-1973
Exposures 4
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 31-03-2008