A 470-30 Āpaduddhārastavarāja

Manuscript culture infobox

Filmed in: A 470/30
Title: Āpaduddhārastavarāja
Dimensions: 28 x 9 cm x 1 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1518
Remarks:

Reel No. A 470/30

Inventory No. 3517

Title Āpaduddhārastavarāja

Remarks ascribed to Siddheśvaramahātantra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 9.0 cm

Binding Hole

Folios 1

Lines per Folio 8

Foliation figures in the middle of right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1518

Manuscript Features

After the colophon is written :

oṃ namas tārāyai ||

jvalatyāvakajvālajālātibhāsyar(!)†
...
śirodeśabhāsvatpisaṃgātisarppaṃ
jaṭājūṭa-/// (fol. 1v6–8)


It seems to be a starting of a new text, but we can not determine the title from it, because the text available here is only two verses from the beginning.

Excerpts

Beginning

❖ oṃ namas tārāyai ||

namas te śaraṇye śive sānukanya(!)
namas te jaga(!)vyāpike viśvarūpe ||
namas te jagadvandya pādāravinde
namas te jagattāriṇi trāhi durgge || 1 ||

namas te jagaccintyamānasvarūpe
namaste mahāyoginijñānarūpe |
namas te namas te sadānandarūpe
samas te jagattāriṇi trāhi durgge || 2 || (fol. 1r1–3)

End

idaṃ stotraṃ mayā coktam āpaduddhāram aṣṭakaṃ ||
trisandhyam ekasaṃdhya(!) vā paṭhanāt ghoraśaṃkaṭāt || 10 ||

mucyate nātra saṃdeho bhukti(!)svarge rasātale |
samagram †trokam† ekaṃ ca yaḥ paṭhed bhaktitaḥ sadā || 11 ||

sa sarvvaduṣkṛtaṃ tyaktya(!) prāpnoti paramaṃ padaṃ |
paṭhanād asya deveśi kiṃ na sidhyati bhūtale || 12 ||

ta(!)varājam idaṃ devi saṃkṣepāt kathitaṃ tava || (fol. 1v2–5)

Colophon

iti siddheśvaramahā[[ta]]ntre śrīharagaurīsamvāde śivavaktravinirggate āpaduddhārastavarājaḥ samāptaḥ ||    || (fol. 1v5)

Microfilm Details

Reel No. A 470/30

Date of Filming 01-01-1973

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 31-03-2008